अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 18
इट॑स्य ते॒ वि चृ॑ता॒म्यपि॑नद्धमपोर्णु॒वन्। वरु॑णेन॒ समु॑ब्जितां मि॒त्रः प्रा॒तर्व्युब्जतु ॥
स्वर सहित पद पाठइट॑स्य । ते॒ । वि । चृ॒ता॒मि॒ । अपि॑ऽनध्दम् । अ॒प॒ऽऊ॒र्णु॒वन् । वरु॑णेन । सम्ऽउ॑ब्जिताम् । मि॒त्र: । प्रा॒त: । वि । उ॒ब्ज॒तु॒ ॥३.१८॥
स्वर रहित मन्त्र
इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन्। वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥
स्वर रहित पद पाठइटस्य । ते । वि । चृतामि । अपिऽनध्दम् । अपऽऊर्णुवन् । वरुणेन । सम्ऽउब्जिताम् । मित्र: । प्रात: । वि । उब्जतु ॥३.१८॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 18
Translation -
Inaugurating you, I unfasten your covering of mats tied on you. Closed firmly by the venerable Lord, may the friendly Lord open you ùp in the morning.