अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 20
कु॒लायेऽधि॑ कु॒लायं॒ कोशे॒ कोशः॒ समु॑ब्जितः। तत्र॒ मर्तो॒ वि जा॑यते॒ यस्मा॒द्विश्वं॑ प्र॒जाय॑ते ॥
स्वर सहित पद पाठकु॒लाये॑ । अधि॑ । कु॒लाय॑म् । कोशे॑ । कोश॑: । सम्ऽउ॑ब्जित: । तत्र॑ । मर्त॑: । वि । जा॒य॒ते॒ । यस्मा॑त् । विश्व॑म् । प्र॒ऽजाय॑ते ॥३.२०॥
स्वर रहित मन्त्र
कुलायेऽधि कुलायं कोशे कोशः समुब्जितः। तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥
स्वर रहित पद पाठकुलाये । अधि । कुलायम् । कोशे । कोश: । सम्ऽउब्जित: । तत्र । मर्त: । वि । जायते । यस्मात् । विश्वम् । प्रऽजायते ॥३.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 20
Translation -
A nest upon a nest (kuldyedhi kulayam) is place; a treasure upon treasure (kose kosah) is laid. There the mortal is procreated, from whom all others spring out.