अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 17
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गन्त॑वे ॥
स्वर सहित पद पाठयेन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥
स्वर रहित मन्त्र
येना सहस्रं वहसि येनाग्ने सर्ववेदसम्। तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
स्वर रहित पद पाठयेन । सहस्रम् । वहसि । येन । अग्ने । सर्वऽवेदसम् । तेन । इमम् । यज्ञम् । न: । वह । स्व: । देवेषु । गन्तवे ॥५.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 17
Translation -
Wherewith you carry the thousands and wherewith all the wealth you carry, O fire-divine, with that grace of yours, may you Carry this our sacrifice to the bounties of Nature, so that we may reach the world of bliss. (Also Yv. XV.55)