अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 30
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - अज सूक्त
आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥
स्वर सहित पद पाठआ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥
स्वर रहित मन्त्र
आत्मानं पितरं पुत्रं पौत्रं पितामहम्। जायां जनित्रीं मातरं ये प्रियास्तानुप ह्वये ॥
स्वर रहित पद पाठआत्मानम् । पितरम् । पुत्रम् । पौत्रम् । पितामहम् । जायाम् । जनित्रीम् । मातरम् । ये । प्रिया: । तान् । उप । ह्वये ॥५.३०॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 30
Translation -
Myself; my father, son, grandson, grand-father, wife who bore my children and my mother - who dear to me, them I call near.