अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 3
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - चतुष्पदा पुरोऽतिशक्वरी जगती
सूक्तम् - अज सूक्त
प्र प॒दोऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥
स्वर सहित पद पाठप्र । प॒द: । भव॑ । ने॒नि॒ग्धि॒ । दु:ऽच॑रितम् । यत् । च॒चार॑ । शु॒ध्दै: । श॒फै: । आ । क्र॒म॒ता॒म् । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । वि॒ऽपश्य॑न् । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृतीय॑म् ॥५.३॥
स्वर रहित मन्त्र
प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन्। तीर्त्वा तमांसि बहुधा विपश्यन्नजो नाकमा क्रमतां तृतीयम् ॥
स्वर रहित पद पाठप्र । पद: । भव । नेनिग्धि । दु:ऽचरितम् । यत् । चचार । शुध्दै: । शफै: । आ । क्रमताम् । प्रऽजानन् । तीर्त्वा । तमांसि । बहुऽधा । विऽपश्यन् । अज: । नाकम् । आ । क्रमताम् । तृतीयम् ॥५.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 3
Translation -
Whatever misdeeds he might have gone about committing, that may you wash down from his feet. Knowing well, may he stride up with clean hooves. Getting across the darknesses by various ways, seeing all around, may this unborn stride up to the third sorrowless world (trtiya naka).