Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 38
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप् सूक्तम् - अज सूक्त

    तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥

    स्वर सहित पद पाठ

    ता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥


    स्वर रहित मन्त्र

    तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥

    स्वर रहित पद पाठ

    ता: । ते । रक्षन्तु । तव । तुभ्यम् । एतम् । ताभ्य: । आज्यम् । हवि: । इदम् । जुहोमि ॥५.३८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 38
    Top