अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 18
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - अज सूक्त
अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः। तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ॥
स्वर सहित पद पाठअ॒ज: । प॒क्व: । स्व॒:ऽगे । लो॒के । द॒धा॒ति॒ । पञ्च॑ऽओदन: । नि:ऽऋ॑तिम् । बाध॑मान: । तेन॑ । लो॒कान् । सूर्य॑ऽवत: । ज॒ये॒म॒ ॥५.१८॥
स्वर रहित मन्त्र
अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः। तेन लोकान्त्सूर्यवतो जयेम ॥
स्वर रहित पद पाठअज: । पक्व: । स्व:ऽगे । लोके । दधाति । पञ्चऽओदन: । नि:ऽऋतिम् । बाधमान: । तेन । लोकान् । सूर्यऽवत: । जयेम ॥५.१८॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 18
Translation -
The well-cooked pancaudana aja sets one in the world of eternal bliss, removing all distress; by that, may we win the worlds illumined by sun.