Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 24
    सूक्त - सिन्धुद्वीपः देवता - आपः, चन्द्रमाः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - विजय प्राप्ति सूक्त

    अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्। प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दुः॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ॥

    स्वर सहित पद पाठ

    अ॒रि॒प्रा: । आप॑: । अप॑ । रि॒प्रम् । अ॒स्मत् । प्र । अ॒स्मत् । एन॑: । दु॒:ऽइ॒तम् । सु॒ऽप्रती॑का: । प्र । दु॒:ऽस्वप्न्य॑म् । प्र । मल॑म् । व॒ह॒न्तु॒ ॥५.२४॥


    स्वर रहित मन्त्र

    अरिप्रा आपो अप रिप्रमस्मत्। प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुःष्वप्न्यं प्र मलं वहन्तु ॥

    स्वर रहित पद पाठ

    अरिप्रा: । आप: । अप । रिप्रम् । अस्मत् । प्र । अस्मत् । एन: । दु:ऽइतम् । सुऽप्रतीका: । प्र । दु:ऽस्वप्न्यम् । प्र । मलम् । वहन्तु ॥५.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 24

    टिप्पणीः - २४−(अरिप्राः) निर्दोषाः (आपः) म० ६। विद्वांसः (अप) दूरे (रिप्रम्) अ० ६।५१।२। पापम् (अस्मत्) (प्र) दूरे (अस्मत्) (एनः) पापम् (दुरितम्) कठिनम् (सुप्रतीकाः) अ० ४।२१।६। सु+प्र+इण् गतौ-ईकन् तुट् च। शोभनप्रतीतिमन्तः। शोभनरूपाः (प्र) (दुःस्वप्न्यम्) दुष्टस्वप्नभावम् (प्र) (मलम्) मालिन्यम् (वहन्तु) गमयन्तु ॥

    इस भाष्य को एडिट करें
    Top