Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 13
    सूक्त - दुःस्वप्ननासन देवता - आसुरी त्रिष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    स मा जी॑वी॒त्तंप्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥७.१३॥


    स्वर रहित मन्त्र

    स मा जीवीत्तंप्राणो जहातु ॥

    स्वर रहित पद पाठ

    स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥७.१३॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 13

    टिप्पणीः - १३−(सः) दुष्टः (मा जीवीत्)नैव प्राणान् धारयेत् (तम्) दुष्टम् (प्राणः) जीवनम् (जहातु) त्यजतु ॥

    इस भाष्य को एडिट करें
    Top