अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 2
सूक्त - दुःस्वप्ननासन
देवता - साम्नी अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
दे॒वाना॑मेनंघो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥
स्वर सहित पद पाठदे॒वाना॑म् । ए॒न॒म् । घो॒रै: । क्रू॒रै: । प्र॒ऽए॒षै: । अ॒भि॒ऽप्रेष्या॑मि ॥७.२॥
स्वर रहित मन्त्र
देवानामेनंघोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥
स्वर रहित पद पाठदेवानाम् । एनम् । घोरै: । क्रूरै: । प्रऽएषै: । अभिऽप्रेष्यामि ॥७.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(देवानाम्) ईश्वरस्यदिव्यनियमानाम् (एनम्) कुमार्गिणम् (घोरैः) भयानकैः (क्रूरैः) दयारहितैः (प्रैषैः) प्र+इष वाञ्छायां गतौ च-घञ्। शासनैः (अभिप्रेष्यामि) आभिमुख्येनप्राप्नोमि ॥
इस भाष्य को एडिट करें