Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 10
    सूक्त - दुःस्वप्ननासन देवता - साम्नी गायत्री छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥

    स्वर सहित पद पाठ

    यत् । जाग्र॑त् । यत् । सु॒प्त: । यत् । दिवा॑ । यत् । नक्त॑म् ॥७.१०॥


    स्वर रहित मन्त्र

    यज्जाग्रद्यत्सुप्तो यद्दिवा यन्नक्तम् ॥

    स्वर रहित पद पाठ

    यत् । जाग्रत् । यत् । सुप्त: । यत् । दिवा । यत् । नक्तम् ॥७.१०॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 10

    टिप्पणीः - १०−(यत्) कष्टम् (जाग्रत्) जागरणयुक्तः सन् (सुप्तः) निद्रालुः सन् (दिवा) दिने (नक्तम्) रात्रौ।अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top