अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 10
सूक्त - दुःस्वप्ननासन
देवता - साम्नी गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥
स्वर सहित पद पाठयत् । जाग्र॑त् । यत् । सु॒प्त: । यत् । दिवा॑ । यत् । नक्त॑म् ॥७.१०॥
स्वर रहित मन्त्र
यज्जाग्रद्यत्सुप्तो यद्दिवा यन्नक्तम् ॥
स्वर रहित पद पाठयत् । जाग्रत् । यत् । सुप्त: । यत् । दिवा । यत् । नक्तम् ॥७.१०॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(यत्) कष्टम् (जाग्रत्) जागरणयुक्तः सन् (सुप्तः) निद्रालुः सन् (दिवा) दिने (नक्तम्) रात्रौ।अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें