Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 5
    सूक्त - दुःस्वप्ननासन देवता - आर्ची उष्णिक् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    योस्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु॥

    स्वर सहित पद पाठ

    य: । अ॒स्मान् । द्वेष्टि॑ । तम् । आ॒त्मा । द्वे॒ष्टु॒ । यम् । व॒यम् । द्वि॒ष्म: । स: । आ॒त्मान॑म् । द्वे॒ष्टु॒ ॥७.५॥


    स्वर रहित मन्त्र

    योस्मान्द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु॥

    स्वर रहित पद पाठ

    य: । अस्मान् । द्वेष्टि । तम् । आत्मा । द्वेष्टु । यम् । वयम् । द्विष्म: । स: । आत्मानम् । द्वेष्टु ॥७.५॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 5

    टिप्पणीः - ५−(यः)कुमार्गी (अस्मान्) धार्मिकान् (द्वेष्टि) वैरयति (तम्) दुष्टम् (आत्मा)तस्यात्मा (द्वेष्टु) वैरयतु (यम्) (वयम्) धार्मिकाः (द्विष्मः) वैरयामः (सः)दुराचारी (आत्मानम्) स्वकीयमात्मानम् (द्वेष्टु) ॥

    इस भाष्य को एडिट करें
    Top