Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 3
    सूक्त - दुःस्वप्ननासन देवता - आसुरी उष्णिक् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    वै॑श्वान॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रस्य॑ । ए॒न॒म् । दंष्ट्र॑यो: । अपि॑ । द॒ध्या॒मि॒ ॥७.३॥


    स्वर रहित मन्त्र

    वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥

    स्वर रहित पद पाठ

    वैश्वानरस्य । एनम् । दंष्ट्रयो: । अपि । दध्यामि ॥७.३॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 3

    टिप्पणीः - ३−(वैश्वानरस्य)सर्वनरहितस्य पुरुषस्य (एनम्) कुमार्गिणम् (दंष्ट्रयोः)दन्तपङ्क्तिविशेषयोर्मध्ये (अपि) अवश्यम् (दधामि) धरामि ॥

    इस भाष्य को एडिट करें
    Top