अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 3
सूक्त - दुःस्वप्ननासन
देवता - आसुरी उष्णिक्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
वै॑श्वान॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रस्य॑ । ए॒न॒म् । दंष्ट्र॑यो: । अपि॑ । द॒ध्या॒मि॒ ॥७.३॥
स्वर रहित मन्त्र
वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥
स्वर रहित पद पाठवैश्वानरस्य । एनम् । दंष्ट्रयो: । अपि । दध्यामि ॥७.३॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(वैश्वानरस्य)सर्वनरहितस्य पुरुषस्य (एनम्) कुमार्गिणम् (दंष्ट्रयोः)दन्तपङ्क्तिविशेषयोर्मध्ये (अपि) अवश्यम् (दधामि) धरामि ॥
इस भाष्य को एडिट करें