Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 6
    सूक्त - दुःस्वप्ननासन देवता - साम्नी बृहती छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    निर्द्वि॒षन्तं॑दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ॥

    स्वर सहित पद पाठ

    नि: । द्वि॒षन्त॑म् । दि॒व: । नि: । पृ॒थि॒व्या: । नि: । अ॒न्तरि॑क्षात् । भ॒जा॒म॒ ॥७.६॥


    स्वर रहित मन्त्र

    निर्द्विषन्तंदिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥

    स्वर रहित पद पाठ

    नि: । द्विषन्तम् । दिव: । नि: । पृथिव्या: । नि: । अन्तरिक्षात् । भजाम ॥७.६॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 6

    टिप्पणीः - ६−(निः) पृथक् (द्विषन्तम्) वैरयन्तम् (दिवः) आकाशात् (निः) (पृथिव्याः)भूलोकात् (अन्तरिक्षात्) मध्यलोकात् (निर्भजाम) भागरहितं कुर्याम ॥

    इस भाष्य को एडिट करें
    Top