Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 3
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - आर्षी पङ्क्तिः सूक्तम् - कुन्ताप सूक्त

    अला॑बूनि पृ॒षात॑का॒न्यश्व॑त्थ॒पला॑शम्। पिपी॑लिका॒वट॒श्वसो॑ वि॒द्युत्स्वाप॑र्णश॒फो गोश॒फो जरित॒रोथामो॑ दै॒व ॥

    स्वर सहित पद पाठ

    अला॑बूनि । पृ॒षात॑का॒नि । अश्व॑त्थ॒ऽपला॑शम् ॥ पिपी॑लि॒का॒ । वट॒श्वस॑: । वि॒ऽद्युत् । स्वाप॑र्णश॒फ: । गोश॒फ: । जरित॒: । आ । उथाम: । दै॒व ॥१३५.३॥


    स्वर रहित मन्त्र

    अलाबूनि पृषातकान्यश्वत्थपलाशम्। पिपीलिकावटश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥

    स्वर रहित पद पाठ

    अलाबूनि । पृषातकानि । अश्वत्थऽपलाशम् ॥ पिपीलिका । वटश्वस: । विऽद्युत् । स्वापर्णशफ: । गोशफ: । जरित: । आ । उथाम: । दैव ॥१३५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 3

    टिप्पणीः - ३−(अलाबूनि) नञि लम्बेर्नलोपश्च। उ० १।८७। नञ्+लबि अवस्रंसने−ऊ, ऊकारस्य उकारः, स च णित्, नलोपश्च। तुम्बीलताः (पृषातकानि) अथ० १४।२।४८। पृषु सेचने−क+अत बन्धने−क्वुन्। वृक्षविशेषाः (अश्वत्थपलाशम्) पिप्पलपलाशवृक्षसमूहः (पिपीलिका) अथ० ७।६।७। अपि+पील रोधने−ण्वुल्, अकारलोपः टाप्, अत इत्त्वम्। पिपीलिका ऐलतेर्गतिकर्मणः निरु० ७।१३। वृक्षविशेषः (वटश्वसः) वट वेष्टने−अच्+श्वस प्राणने−अच्। वृक्षविशेषः (विद्युत्) वृक्षविशेषः (वटश्वसः) (स्वापर्णशफः) वृक्षविशेषः (गोशफः) वृक्षविशेषः (जरितः) म० १। हे स्तोतः (आ) समन्तात् (उथामः) उत्थामः। उच्चैर्भवामः (दैव) म० १। हे परमेश्वरोपासक विद्वन् ॥

    इस भाष्य को एडिट करें
    Top