Loading...
अथर्ववेद > काण्ड 3 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 13
    सूक्त - अथर्वा देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - रायस्पोषप्राप्ति सूक्त

    इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः। कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥

    स्वर सहित पद पाठ

    इन्द्र॑ऽपुत्रे । सोम॑ऽपुत्रे । दु॒हि॒ता । अ॒सि॒ । प्र॒जाऽप॑ते: । कामा॑न् । अ॒स्माक॑म् । पू॒र॒य॒ । प्रति॑ । गृ॒ह्णा॒हि॒ । न॒: । ह॒वि: ॥१०.१३॥


    स्वर रहित मन्त्र

    इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः। कामानस्माकं पूरय प्रति गृह्णाहि नो हविः ॥

    स्वर रहित पद पाठ

    इन्द्रऽपुत्रे । सोमऽपुत्रे । दुहिता । असि । प्रजाऽपते: । कामान् । अस्माकम् । पूरय । प्रति । गृह्णाहि । न: । हवि: ॥१०.१३॥

    अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 13

    टिप्पणीः - १३−(इन्द्रपुत्रे)। इन्द्रवत्पुत्रो यस्यास्तादृशि। हे सूर्यवत्पुत्रयुक्ते। (सोमपुत्रे)। हे चन्द्रवत्पुत्रयुक्ते प्रकृते ! (दुहिता)। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति दुह प्रपूरणे-तृच्। दुहिता दुर्हिता दूरे हिता दोग्धेर्वा-निरु० ३।४। पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः-निरु० ४।२१। अत्र पृथिव्येव दुहितृशब्देनोक्ता, सा हि द्युलोकात् ‘दूरे निहिता’ अथवा सा हि द्युलोकं “दोग्धीति” दुहिता-इति देवराजयज्वा तट्टीकायाम्। दोग्धि कार्याणि प्रपूरयतीति सा। कार्याणां प्रपूरयित्री। (असि)। भवसि। (प्रजापतेः)। प्रजानां मनुष्यादीनां रक्षकस्य परमेश्वरस्य। (कामान्)। मनोरथान्। (अस्माकम्)। (पूरय)। समर्धय। (प्रति)। (गृह्णाहि)। प्रतिगृहाण। स्वीकुरु। (नः)। अस्माकम्। (हविः)। आत्मदानम्। भक्तिम् ॥

    इस भाष्य को एडिट करें
    Top