Loading...
अथर्ववेद > काण्ड 3 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - त्रिष्टुप् सूक्तम् - शालनिर्माण सूक्त

    ऋ॒तेन॒ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्। मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥

    स्वर सहित पद पाठ

    ऋ॒तेन॑ । स्थूणा॑म् । अधि॑ । रो॒ह॒ । वं॒श॒ । उ॒ग्र: । वि॒ऽराज॑न् । अप॑ । वृ॒ङ्क्ष्व॒ । शत्रू॑न् । मा । ते॒ । रि॒ष॒न् । उ॒प॒ऽस॒त्तार॑: । गृ॒हाणा॑म् । शा॒ले॒ । श॒तम् । जी॒वे॒म॒ । श॒रद॑: । सर्व॑ऽवीरा: ॥१२.६॥


    स्वर रहित मन्त्र

    ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्नप वृङ्क्ष्व शत्रून्। मा ते रिषन्नुपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥

    स्वर रहित पद पाठ

    ऋतेन । स्थूणाम् । अधि । रोह । वंश । उग्र: । विऽराजन् । अप । वृङ्क्ष्व । शत्रून् । मा । ते । रिषन् । उपऽसत्तार: । गृहाणाम् । शाले । शतम् । जीवेम । शरद: । सर्वऽवीरा: ॥१२.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 6

    टिप्पणीः - ६−(ऋतेन)। सत्यधर्मेण। दृढभावेन। (स्थूणाम्)। रास्नासास्नास्थूणावीणाः। उ० ३।१५। इति ष्ठा-न प्रत्ययः, आकारस्य ऊकारः। गृहस्तम्भम्। (अधि रोह)। अधितिष्ठ। (वंश)। वन सेवनशब्दयोः-श प्रत्ययः। यद्वा। वश कान्तौ-अच् घञ् वा, नुम् च। हे वेणुस्तम्भ। (उग्रः)। प्रचण्डः। सुदृढः। (विराजन्)। विशेषेण दीप्यमानः सन्। (अप वृङ्क्ष्व)। वृजी वर्जने, रुधादिः। अपवर्जय। (शत्रून्)। हिंसकान् सिंहादीन् रोगान् वा। (ते)। तव। (मा रिषन्)। रिष हिंसायाम्। हिंसिता मा भूवन्। (उपसत्तारः)। षद्लृ गतिविषादयोः-तृच्। उपसदनशीलाः। निवासिनः। (गृहाणाम्)। सदनानाम्। (शाले)। हे भवन। (शतम्)। (शरदः)। (जीवेम)। प्राणान् धरेम। (सर्ववीराः)। सर्ववीरपुरुषसमेताः ॥

    इस भाष्य को एडिट करें
    Top