Loading...
अथर्ववेद > काण्ड 3 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - आर्ष्यनुष्टुप् सूक्तम् - शालनिर्माण सूक्त

    एमां कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह। एमां प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ॥

    स्वर सहित पद पाठ

    आ । इ॒माम् । कु॒मा॒र: । तरु॑ण: । आ । व॒त्स: । जग॑ता । स॒ह । आ । इ॒माम् । प॒रि॒ऽस्रुत॑: । कु॒म्भ: । आ । द॒ध्न: । क॒लशै॑: । अ॒गु॒: ॥१२.७॥


    स्वर रहित मन्त्र

    एमां कुमारस्तरुण आ वत्सो जगता सह। एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥

    स्वर रहित पद पाठ

    आ । इमाम् । कुमार: । तरुण: । आ । वत्स: । जगता । सह । आ । इमाम् । परिऽस्रुत: । कुम्भ: । आ । दध्न: । कलशै: । अगु: ॥१२.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 7

    टिप्पणीः - ७−(आ)। समुच्चये। (इमाम्)। परिदृश्यमानां शालाम्। (कुमारः)। म० ३। बालकः। (तरुणः)। त्रो रश्च लो वा। उ० ३।५४। इति तॄ तरणे अभिभवे च-उनन्। युवा। (वत्सः)। म० ३। गोशिशुः। (जगता)। अ० १।३१।४। गमनशीलेन। गवादिना सह। (परिस्रुतः)। स्रु गतौ-क्विप्, तुक् आगमः। परिस्रवणशीलस्य रसस्य। (कुम्भः)। कुं भूमिम् उम्भति पूरयति जलेन। कु+उम्भ पूरणे-अच्। शकन्ध्वादिरूपम्। घटः। (दध्नः)। भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ। वा० पा० ३।२।१७१। इति धाञ् धारणे-कि, लिड्वच्च। दुग्धविकृतभेदस्य। (कलशैः)। कलं शब्दं शवति प्राप्नोति। कल+शु गतौ ड-। यद्वा। कला+शीङ् शयने-ड। कलशः। कस्मात् कला अस्मिञ्छेरते मात्राः कलिश्च कलाश्च किरतेर्विकीर्णमात्राः-निरु० ११।१२। कलशैः घटैः। (आ अगुः)। इण् गतौ-लुङ्। आगमन्। आगता ॥

    इस भाष्य को एडिट करें
    Top