अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - अग्निः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षे । वा॒यवे॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । अ॒न्तरि॑क्षे । वा॒यवे॑ । स॒म्ऽअन॑मन् । ए॒व । मह्म॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.३॥
स्वर रहित मन्त्र
अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ॥
स्वर रहित पद पाठअन्तरिक्षे । वायवे । सम् । अनमन् । स: । आर्ध्नोत् । यथा । अन्तरिक्षे । वायवे । सम्ऽअनमन् । एव । मह्मम् । सम्ऽनम: । सम् । नमन्तु ॥३९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अन्तरिक्षे) मध्यलोके (वायवे) पवनाय। अन्यत् पूर्ववत्। म० १ ॥
इस भाष्य को एडिट करें