अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 7
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑न्। अन्नं॒ यो ब्र॒ह्मणां॑ म॒ल्वः स्वा॒द्वद्मीति॒ मन्य॑ते ॥
स्वर सहित पद पाठश॒तऽअ॑पाष्ठम् । नि । गि॒र॒ति॒ । ताम् । न । श॒क्नो॒ति॒ । नि॒:ऽखिद॑न् । अन्न॑म् । य: । ब्र॒ह्मणा॑म् । म॒ल्व: । स्वा॒दु । अ॒द्मि॒ । इति॑ । मन्य॑ते ॥१८.७॥
स्वर रहित मन्त्र
शतापाष्ठां नि गिरति तां न शक्नोति निःखिदन्। अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥
स्वर रहित पद पाठशतऽअपाष्ठम् । नि । गिरति । ताम् । न । शक्नोति । नि:ऽखिदन् । अन्नम् । य: । ब्रह्मणाम् । मल्व: । स्वादु । अद्मि । इति । मन्यते ॥१८.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(शतापाष्ठाम्) शत+अप+आस्थाम्। शतानि अपाष्ठा दुर्व्यवस्था यस्यां तां बहुदुर्मार्गयुक्तां विपत्तिम् (नि गरति) भक्षयति प्राप्नोति (ताम्) विपत्तिम् (न) निषेधे (शक्नोति) समर्थो भवति (निः खिदन्) खिद परिघाते−शतृ। परिघ्नन्। परिपचन् (अन्नम्) जीवनसाधनं भोग्यम् (यः) (ब्रह्मणाम्) ब्राह्मणानाम् (मल्वः) अ० ४।३६।१०। मलिनः। क्रूरः (स्वादु) कृवापाजिमिस्वदि०। उ० १।१। इति ष्वद स्वादे−उण्। यथा तथा। भोज्यम्। मनोज्ञम् (अद्मि) भक्षयामि (इति) एवम् (मन्यते) जानाति ॥
इस भाष्य को एडिट करें