Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 8
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः। तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ॥

    स्वर सहित पद पाठ

    जि॒ह्वा । ज्या । भव॑ति । कुल्म॑लम् । वाक् । ना॒डी॒का: । दन्ता॑: । तप॑सा । अ॒भिऽदि॑ग्धा: । तेभि॑: । ब्र॒ह्मा । वि॒ध्य॒ति॒ । दे॒व॒ऽपी॒यून् । हृ॒त्ऽब॒लै: । धनु॑:ऽभि: । दे॒वऽजू॑तै: ॥१८.८॥


    स्वर रहित मन्त्र

    जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः। तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥

    स्वर रहित पद पाठ

    जिह्वा । ज्या । भवति । कुल्मलम् । वाक् । नाडीका: । दन्ता: । तपसा । अभिऽदिग्धा: । तेभि: । ब्रह्मा । विध्यति । देवऽपीयून् । हृत्ऽबलै: । धनु:ऽभि: । देवऽजूतै: ॥१८.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 8

    टिप्पणीः - ८−(जिह्वा) रसना (ज्या) मौर्वी यथा (भवति) (कुल्मलम्) अ० २।३०।३। बाणदण्डछिद्रम् (वाक्) वाणी (नाडीकाः) नाड्यो विद्यन्तेऽस्य, नाडी-ठन्, छान्दसो दीर्घः। गलभागाः (दन्ताः) अ० ४।३।६। दन्तवत्तीक्ष्णाः शराणि (तपसा) तापकेनाग्निना (अभिदिग्धाः) अभिलिप्ताः (तेभिः) तैः (ब्रह्मा) ब्राह्मणः (विध्यति) छिनत्ति (देवपीयून्) म० ५। विद्वत्पीडकान् (हृद्बलैः) बल प्राणने वधे च−अच्। हृदयघातकैः (धनुर्भिः) चापैः (देवजूतैः) विद्वद्भिः प्रेरितैः ॥

    इस भाष्य को एडिट करें
    Top