Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 1
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे। मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ॥

    स्वर सहित पद पाठ

    न । ए॒ताम् । ते॒ । दे॒वा: । अ॒द॒दु॒: । तुभ्य॑म् । नृ॒ऽप॒ते॒ । अत्त॑वे । मा । ब्रा॒ह्म॒णस्य॑ । रा॒ज॒न्य॒ । गाम् । जि॒घ॒त्स॒:। अ॒ना॒द्याम् ॥१८.१॥


    स्वर रहित मन्त्र

    नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे। मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥

    स्वर रहित पद पाठ

    न । एताम् । ते । देवा: । अददु: । तुभ्यम् । नृऽपते । अत्तवे । मा । ब्राह्मणस्य । राजन्य । गाम् । जिघत्स:। अनाद्याम् ॥१८.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 1

    टिप्पणीः - १−(न) निषेधे (एताम्) गाम् (ते) तव। अनुदात्तोऽयम् (देवाः) दिव्यगुणाः पुरुषाः (अददुः) दत्तवन्तः (तुभ्यम्) (नृपते) हे मनुष्यरक्षक राजन् (अत्तवे) तुमर्थे सेसेनसे०। पा० ३।४।९। इति अद भक्षणे नाशने च−तवेन्। नाशयितुम् (मा) निषेधे (ब्राह्मणस्य) वेदज्ञस्य। आप्तपुरुषस्य (राजन्य) अ० ५।१७।९। हे ऐश्वर्यवन् (गाम्) गमेर्डोः। उ० २।६७। इति गम्लृ गतौ, यद्वा, गै गाने−डो। गच्छति जानाति यया गीयते वा सा गौः। गौः, वाङ्नाम−निघ० १।११। वाणीम् (जिघत्सः) अद−सन्, घस्लृ इत्यादेशे लेटि रूपम्। नाशय (अनाद्याम्) अद-ण्यत्। केनापि नाशयितुमशक्याम् आप्तवचनत्वात् ॥

    इस भाष्य को एडिट करें
    Top