अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 18
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्य॑ धे॒नुः क॑ल्या॒णी नान॒ड्वान्त्स॑हते॒ धुर॑म्। विजा॑नि॒र्यत्र॑ ब्राह्म॒णो रात्रिं॒ वस॑ति पा॒पया॑ ॥
स्वर सहित पद पाठन । अ॒स्य॒। धे॒नु: । क॒ल्या॒णी । न । अ॒न॒ड्वान् । स॒ह॒ते॒ । धुर॑म् । विऽजा॑नि: । यत्र॑ । ब्रा॒ह्म॒ण: । रात्रि॑म् । वस॑ति ।पा॒पया॑ ॥१७.१८॥
स्वर रहित मन्त्र
नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम्। विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया ॥
स्वर रहित पद पाठन । अस्य। धेनु: । कल्याणी । न । अनड्वान् । सहते । धुरम् । विऽजानि: । यत्र । ब्राह्मण: । रात्रिम् । वसति ।पापया ॥१७.१८॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(न) निषेधे (अस्य) राज्ञः (धेनुः) दुग्धवती गौः (कल्याणी) मङ्गलवती (न) निषेधे (अनड्वान्) अ० ४।११।१। शकटवाही वृषभः (सहते) वहति (धुरम्) युगम्। भारम् (विजानिः) जाया−म० २। जायाया निङ्। पा० ५।४।१३४। वि+जायाशब्दस्य निङ्। विगता जाया विद्या यस्य सः। विगतविद्याभ्यासः (यत्र) यस्मिन् राष्ट्रे (ब्राह्मणः) वेदवेत्ता (रात्रिम्) निशाम् (वसति) वासं करोति (पापया) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्या। पापेन कष्टेन ॥
इस भाष्य को एडिट करें