अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
पु॑न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्। ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ॥
स्वर सहित पद पाठपु॒न॒:ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वा । दे॒वै: । नि॒ऽकि॒ल्बि॒षम् । ऊर्ज॑म् । पृ॒थि॒व्या: । भ॒क्त्वा । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥१७.११॥
स्वर रहित मन्त्र
पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम्। ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥
स्वर रहित पद पाठपुन:ऽदाय । ब्रह्मऽजायाम् । कृत्वा । देवै: । निऽकिल्बिषम् । ऊर्जम् । पृथिव्या: । भक्त्वा । उरुऽगायम् । उप । आसते ॥१७.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(पुनर्दाय) अवश्यं दत्वा (ब्रह्मजायाम्) म० २। वेदविद्याम् (कृत्वा) विधाय (देवैः) दिव्यगुणैः (निकिल्विषम्) म० २। पापराहित्यम् (ऊर्जम्) बलकरमन्नम् (पृथिव्याः) भूमेः (भक्त्वा) भज भागे सेवायां च। विभज्य (उरुगायम्) अ० २।१२।१। उरु+गै गाने−घञ् बहुगीयमानं परमात्मानम् (उपासते) सेवन्ते ॥
इस भाष्य को एडिट करें