अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 14
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्य॑ क्ष॒त्ता नि॒ष्कग्री॑वः सू॒नाना॑मेत्यग्र॒तः। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । अ॒स्य॒ । क्ष॒त्ता । नि॒ष्कऽग्री॑व: । सू॒नाना॑म् । ए॒ति॒ । अ॒ग्र॒त: । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१४॥
स्वर रहित मन्त्र
नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । अस्य । क्षत्ता । निष्कऽग्रीव: । सूनानाम् । एति । अग्रत: । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(न) निषेधे (अस्य) राज्ञः (क्षत्ता) तृन्तृचौ शंसिक्षदादिभ्यः०। उ० २।९४। इति क्षद संवृतौ−तृच्। द्वारपालः (निष्कग्रीवः) निष्क माने−घञ्। सुवर्णालङ्कारः कण्ठे यस्य सः (सूनानाम्) षुञो दीर्घश्च। उ० ३।१३। इति षु प्रसवैश्यर्ययोः−न। ऐश्वर्यवतां पुरुषाणाम् (एति) गच्छति (अग्रतः) अभिमुखम् ॥
इस भाष्य को एडिट करें