Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 9
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ती॒क्ष्णेष॑वो ब्राह्म॒णा हे॑ति॒मन्तो॒ यामस्य॑न्ति शर॒व्यां॒ न सा मृषा॑। अ॑नु॒हाय॒ तप॑सा म॒न्युना॑ चो॒त दु॒रादव॑ भिन्दन्त्येनम् ॥

    स्वर सहित पद पाठ

    ती॒क्ष्णऽइ॑षव: । ब्रा॒ह्म॒णा: । हे॒ति॒ऽमन्त॑: । याम् । अस्य॑न्ति । श॒र॒व्या᳡म् । न । सा । मृषा॑ । अ॒नु॒ऽहाय॑। तप॑सा । म॒न्युना॑ । च॒ । उ॒त । दू॒रात् । अव॑ । भि॒न्द॒न्ति॒ । ए॒न॒म् ॥१८.९॥


    स्वर रहित मन्त्र

    तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा। अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥

    स्वर रहित पद पाठ

    तीक्ष्णऽइषव: । ब्राह्मणा: । हेतिऽमन्त: । याम् । अस्यन्ति । शरव्याम् । न । सा । मृषा । अनुऽहाय। तपसा । मन्युना । च । उत । दूरात् । अव । भिन्दन्ति । एनम् ॥१८.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 9

    टिप्पणीः - ९−(तीक्ष्णेषवः) तीव्रबाणोपेताः (ब्राह्मणाः) वेदज्ञाः (हेतिमन्तः) वज्रोपेताः (याम्) (अस्यन्ति) क्षिपन्ति (शरव्याम्) अ० १।१९।३। शरसंहतिम् (न) निषेधे (सा) (मृषा) मिथ्या (अनुहाय) ओहाङ् गतौ−ल्यप्। अनुगत्य (तपसा) तपनेन (मन्युना) क्रोधेन (च) (उत) एव (दूरात्) विप्रकृष्टस्थानात् (अव) अनादरे (भिन्दन्ति) छिन्दन्ति (एनम्) शत्रुम् ॥

    इस भाष्य को एडिट करें
    Top