Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 6
    सूक्त - बृहद्दिवोऽथर्वा देवता - वैश्वदेवी छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्। मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥

    स्वर सहित पद पाठ

    दैवी॑: । ष॒ट् । उ॒र्वी॒: । उ॒रु । न॒: । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒स॒: । इह । मा॒द॒य॒ध्व॒म् । मा । न॒:। वि॒द॒त् ।अ॒भि॒ऽभा: । मो इति॑ । अश॑स्ति: । मा । न॒: । वि॒द॒त् । वृ॒जि॒ना । द्वेष्या॑ । या ॥३.६॥


    स्वर रहित मन्त्र

    दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम्। मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥

    स्वर रहित पद पाठ

    दैवी: । षट् । उर्वी: । उरु । न: । कृणोत । विश्वे । देवास: । इह । मादयध्वम् । मा । न:। विदत् ।अभिऽभा: । मो इति । अशस्ति: । मा । न: । विदत् । वृजिना । द्वेष्या । या ॥३.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 6

    टिप्पणीः - ६−(दैवीः) दैव्यः। दिव्यगुणोपेताः (षट्) पूर्वादिचतस्र ऊर्ध्वाधो दिशौ च (उर्वीः) उर्व्यः। विस्तीर्णा दिशः (उरु) विस्तीर्णं स्थानम् (नः) अस्मभ्यम् (कृणोत) कृवि हिंसाकरणयोः−लोटि छान्दसं रूपम्। कृणुत। कुरुत (विश्वे) सर्वे (देवासः) देवाः। विद्वांसः (इह) अस्मिन् विषये (मादयध्वम्) अस्मान् हर्षयत। अन्यद् व्याख्यातम्−अ० १।२०।१। इह तु शब्दार्थो दीयते। (नः) (अस्मान्) (मा विदत्) मा प्राप्नोतु (अभिभाः) आपत्तिः (मो) मा−उ। मैव (अशस्तिः) अपकीर्तिः (वृजिना) वर्जनीया पापबुद्धिः (द्वेष्या) द्वेषणीया (या) ॥

    इस भाष्य को एडिट करें
    Top