अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 9
सूक्त - बृहद्दिवोऽथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः। आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
स्वर सहित पद पाठधा॒ता । वि॒ऽधा॒ता । भुव॑नस्य । य: । पति॑: । दे॒व: । स॒वि॒ता । अ॒भि॒मा॒ति॒ऽस॒ह:। आ॒दि॒त्या: । रु॒द्रा: । अ॒श्विना॑ । उ॒भा । दे॒वा: । पा॒न्तु॒ । यज॑मानम् । नि॒:ऽऋ॒थात् ॥३.९॥
स्वर रहित मन्त्र
धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः। आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥
स्वर रहित पद पाठधाता । विऽधाता । भुवनस्य । य: । पति: । देव: । सविता । अभिमातिऽसह:। आदित्या: । रुद्रा: । अश्विना । उभा । देवा: । पान्तु । यजमानम् । नि:ऽऋथात् ॥३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(धाता) धर्ता (विधाता) स्रष्टा (भुवनस्य) संसारस्य (यः) (पतिः) पालयिता (देवः) प्रकाशमानः (सविता) प्रेरयिता (अभिमातिसहः) अ० ४।३२।४। अभिमातीनां अभिमानिनां पराजेता (आदित्याः) अ० १।९।१। आङ्+दीपी दीप्तौ−यक्। प्रकाशमानाः। (रुद्राः) अ० २।२७।६। दुःखनाशकाः पुरुषाः (अश्विना) अ० २।२९।६। अश्विनौ। द्यावापृथिव्यौ (उभा) उभौ (देवाः) दिव्यपदार्थाः (पान्तु) रक्षन्तु (यजमानम्) यज्ञकर्तारम् (निर्ऋथात्) अर्तेर्निरि। उ० २।८। इति निर्+ऋ हिंसायाम्−थक्। परिहिंसनात्। विनाशात् ॥
इस भाष्य को एडिट करें