Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 18
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा ब्राह्मी गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥

    स्वर सहित पद पाठ

    वै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥


    स्वर रहित मन्त्र

    वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि॥

    स्वर रहित पद पाठ

    वैरूपस्य । च । वै । स: । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥२.१८॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 18

    पदार्थ -

    १.(सः) = वह व्रात्य विद्वान (उदतिष्ठत) = उठा और आलस्य को दूर भगाकर (प्रतीचीं दिशं अनुव्यचलत्) = प्रतीची दिशा की ओर प्रति अञ्च' प्रत्याहार की दिशा में चला। इन्द्रियों को इसने विषय-व्यावृत्त करने का प्रयत्न किया। २. इस प्रत्याहार के होने पर (तम्) = उस व्रात्य विद्वान् को (वैरूपं च) = विशिष्ट तेजस्वीरूप (वैराजं च) = विशिष्ट ज्ञानदीप्ति, (आप: च) = रेत:कण [आप: रेतो भूत्वा०], (वरुणः च राजा) = और जीवन को दीप्त करनेवाला [राजा], नि?षता का भाव (अनुव्यचलन्) = अनुकूलता से प्राप्त हुए। ३. (सः) = वह व्रात्य विद्वान् (वै) = निश्चय से (वैरूपाय च) = विशिष्ट तेजस्वीरूप के लिए, (वैराजाय च) = विशिष्ट ज्ञानदीप्ति के लिए, (अजय: च) = शरीर में रेत:कणों के रक्षण के लिए (च) = तथा (वरुणाय राज्ञः) = जीवन को दीप्त बनानेवाले निडेषता के भाव के लिए (आवश्चते) = समन्तात् वासनाओं का छेदन करता है। यह पुरुष भी वासनाओं का छेदन करता है, (यः) = जो (एवम्) = इसप्रकार (व्रात्यम्) = वती (विद्वांसम्) = विद्वान् के (उपवदति) = समीप होकर इन बातों की चर्चा करता है ४. (स:) = वह (वैरूपस्य च) = विशिष्ट तेजस्वीरूप का, (वैराजाय च) = विशिष्ट ज्ञानदीति का, (अपां च) = रेत:कणों का (च) = और (राज्ञः वरुणस्य) = जीवन को दीप्त बनानेवाले निद्वेषता के भाव का (प्रियं धाम भवति) = प्रिय स्थान बनता है। (तस्य) = उस विद्वान् व्रात्य के (प्रतीच्यां दिशि) = इस प्रत्याहार की दिशा में 'वैरूप, वैराज्ञ, आपः और वरुण राजा' साथी बनते हैं।

    भावार्थ -

    यह व्रात्य विद्वान् प्रत्याहार के द्वारा 'विशिष्ट तेजस्वीरूप को, विशिष्ट ज्ञानदीप्ति को, रेत:कणों को तथा जीवन को दीप्स बनानेवाली निढेषता' को प्राप्त करता है।

    इस भाष्य को एडिट करें
    Top