अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 2
अ॑र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो। इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥
स्वर सहित पद पाठअ॒र्वा॒चीन॑म् । सु । ते॒ । मन॑: । उ॒त । चक्षु॑: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घत॑: ॥१९.२॥
स्वर रहित मन्त्र
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो। इन्द्र कृण्वन्तु वाघतः ॥
स्वर रहित पद पाठअर्वाचीनम् । सु । ते । मन: । उत । चक्षु: । शतक्रतो इति शतऽक्रतो ॥ इन्द्र । कृण्वन्तु । वाघत: ॥१९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 2
विषय - यज्ञशीलता तथा प्रभु-कृपा-पात्रता
पदार्थ -
१. हे (शतक्रतो) = अनन्त शक्ति व प्रज्ञानबाले प्रभो! (वाघत:) = यज्ञ आदि उत्तम कर्मों का वहन करनेवाले ऋत्विज लोग (ते मन:) = आपके मन को (सु) = सम्यक (अर्वाचीनम) = अपने अभिमख (कृण्वन्तु) = करनेवाले हों २. (उत) = और, हे (इन्द्र) = सर्वशक्तिमन् प्रभो! (चक्षुः) = आपकी आँख को ये ऋत्विज अपने अभिमुख करनेवाले हों।
भावार्थ - यज्ञशीलपुरुष ही प्रभु की कृपा के पात्र बनते हैं।
इस भाष्य को एडिट करें