Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 1
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

    स्वर सहित पद पाठ

    य: । एक॑: । इत् । हव्य॑: । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभि: । अ॒भि । अ॒र्चे॒ । आ॒भि: ॥ य: । पत्य॑ते । वृ॒ष॒भ: । वृष्ण्य॑ऽवान् । स॒त्य: । सत्वा॑ । पु॒रु॒ऽमा॒य: । सह॑स्वान् ॥३६.१॥


    स्वर रहित मन्त्र

    य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

    स्वर रहित पद पाठ

    य: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 1

    पदार्थ -
    १. (यः) = जो (चर्षणीनाम्) = मनुष्यों का (एकः इत) = एकमात्र ही (हव्यः) = पुकारने योग्य है आराधना के योग्य है (तं इन्द्रम्) = उस परमैश्वर्यशाली प्रभु को (आभिः गीभि:) = इन स्तुतिवाणियों से (अभि अचें) = पूजित करता है। प्रभु ही पूजनीय हैं-मैं उस प्रभु का स्तवन करता हूँ। २. (यः) = जो प्रभु (पत्यते) = सबके ईश्वर हैं। (वृषभ:) = सब कामनाओं के वर्षक हैं। (वृष्णयावान्) = सुखों का वर्षण करनेवाली शक्तिवाले हैं। (सत्यः) = सत्यस्वरूप हैं। (सत्वा) = शत्रुओं के बल को विनष्ट करनेवाले हैं, (पुरुमायः) = अनन्त प्रज्ञावाले हैं, (सहस्वान्) = शत्रुमर्षक बलवाले हैं।

    भावार्थ - एकमात्र प्रभु ही उपासनीय हैं। वे ही शत्रुओं के बल को विनष्ट करनेवाले हैं। इसप्रकार हमपर सब सुखों का वर्षण करनेवाले हैं।

    इस भाष्य को एडिट करें
    Top