अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 9
स॒द्यश्चि॒न्नु ते॑ मघवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था। ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
स्वर सहित पद पाठस॒द्य: । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । पर॑: । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशस॑: । उ॒क्था ॥ ये । ते॒ । हवे॑भि: । वि । प॒णीन् । अदा॑शन् । अ॒स्मात् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥३७.९॥
स्वर रहित मन्त्र
सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था। ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥
स्वर रहित पद पाठसद्य: । चित् । नु । ते । मघऽवन् । अभिष्टौ । पर: । शंसन्ति । उक्थऽशस: । उक्था ॥ ये । ते । हवेभि: । वि । पणीन् । अदाशन् । अस्मात् । वृणीष्व । युज्याय । तस्मै ॥३७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 9
विषय - उक्थशास:
पदार्थ -
१. हे (मघवन्) = ऐश्वर्यशालिन् प्रभो! (ते अभिष्टौ) = आपकी अभ्येषणा [प्रार्थना] में (उक्थशास:) = स्तोत्रों का शंसन करनेवाले (नरः) = स्तोता लोग (सद्यः चित्) = शीघ्र ही (नु) = निश्चय से (उक्था) = स्तोत्रों को (शंसन्ति) = उच्चरित करते हैं। २. (ये) = जो (ते हवेभि:) = आपकी पुकारों से-आराधनाओं से (पणीन्) = वणिक् वृत्तिवालों को (वि अदाशन) = दानवृत्तिवाला बना देते हैं, उन (अस्मान्) = हमें (तस्मै युज्याय) = उस अपनी मित्रता के लिए (वृणीष्व) = वरिये। हम आपकी मित्रता में चलें। आपकी आराधना करते हुए हम कृपणों को भी दानशील बनाने का यत्न करें।
भावार्थ - प्रभु की आराधना में हम स्तोत्रों का उच्चारण करें। पवित्र जीवनवाले बनते हुए हम कृपणों को भी दानशील बना पाएँ।
इस भाष्य को एडिट करें