Loading...
अथर्ववेद > काण्ड 3 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 4
    सूक्त - ब्रह्मा, भृग्वङ्गिराः देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम् छन्दः - शक्वरीगर्भा जगती सूक्तम् - दीर्घायुप्राप्ति सूक्त

    श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥

    स्वर सहित पद पाठ

    श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥


    स्वर रहित मन्त्र

    शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥

    स्वर रहित पद पाठ

    शतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 4

    पदार्थ -

    १. अग्निहोत्र द्वारा रोगविमुक्त हे पुरुष! (शतं शरदः) = सौ वर्षपर्यन्त (वर्धमान:) = सब शक्तियों की दृष्टि से वृद्धि को प्रास होता हुआ तू (जीव) = जीवन धारण कर। (शतं हेमन्तान्) = सौ हेमन्त ऋतुओं तक तू जी। (उ) = और (शतं वसन्तान्) = सौ वसन्त ऋतुओं तक जीनेवाला बन । सर्दी, गर्मी, वर्षा सभी ऋतुओं में नीरोग रहता हुआ तू सौ वर्ष तक जीनेवाला बन। २. (इन्द्रः) = जितेन्द्रयता की देवता, (अग्नि:) = प्रगति की भावना, (सविता) = निर्माण की प्रवृत्ति तथा (बृहस्पति:) = ज्ञान की अधिष्ठातृदेवता-ये सब (ते) = तेरे लिए (शतम्) = शतवर्ष के जीवन को करनेवाले हों। मैं (शतायुषा) = शतवर्ष के आयुष्य को प्राप्त करानेवाले (हविषा) = हवि के द्वारा (एनम्) = इस रोगी को (आहार्षम्) = रोगों से बाहर ले-आता हूँ।

    भावार्थ -

    अग्निहोत्र हमारे दीर्घजीवन का साधन बने। 'जितेन्द्रियता, प्रगतिशीलता, निर्माणवृत्ति, ज्ञानरुचिता' हमें दीर्घजीवन प्राप्त कराएँ।

    इस भाष्य को एडिट करें
    Top