अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 6
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । प्रा॒णा॒पा॒नौ॒ । मा । अप॑ । गा॒त॒म् । इ॒त: । यु॒वम् । शरी॑रम् । अ॒स्य॒ । अङ्गा॑नि । ज॒रसे॑ । व॒ह॒त॒म् । पुन॑: ॥११.६॥
स्वर रहित मन्त्र
इहैव स्तं प्राणापानौ माप गातमितो युवम्। शरीरमस्याङ्गानि जरसे वहतं पुनः ॥
स्वर रहित पद पाठइह । एव । स्तम् । प्राणापानौ । मा । अप । गातम् । इत: । युवम् । शरीरम् । अस्य । अङ्गानि । जरसे । वहतम् । पुन: ॥११.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 6
विषय - पूर्ण सौ वर्ष तक
पदार्थ -
१. हे (प्राणापानौ) = प्राण व अपानशक्ते! आप दोनों (इह एव स्तम्) = यहाँ शरीर में ही होओ। (इतः) = यहाँ से (युवम्)= तुम दोनों (मा अपगातम्) = दूर मत जाओ। २. यहाँ रहते हुए (पुन:) = फिर आप दोनों (अस्य) = इसके (शरीरम्) = शरीर को तथा (अङ्गानि) = शरीर के सब अङ्गों को (जरसे) = पूर्ण जरावस्थापर्यन्त (वहतम्) = धारण करनेवाले होओ।
भावार्थ -
प्राणापान शरीर को, अङ्ग-प्रत्यङ्ग को सौ वर्ष तक शक्तिशाली बनाये रक्खें।
इस भाष्य को एडिट करें