अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 8
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा जगती
सूक्तम् - दीर्घायुप्राप्ति सूक्त
अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा॑। यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑। तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द्बृह॒स्पतिः॑ ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । ज॒रि॒मा । अ॒हि॒त । गाम् । उ॒क्षण॑म्ऽइव । रज्ज्वा॑ । य: । त्वा॒ । मृ॒त्यु: । अ॒भि॒ऽअध॑त्त । जाय॑मानम् । सु॒ऽपा॒शया॑ । तम् । ते॒ । स॒त्यस्य॑ । हस्ता॑भ्याम् । उत् । अ॒मु॒ञ्च॒त् । बृह॒स्पति॑: ॥११.८॥
स्वर रहित मन्त्र
अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा। यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया। तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥
स्वर रहित पद पाठअभि । त्वा । जरिमा । अहित । गाम् । उक्षणम्ऽइव । रज्ज्वा । य: । त्वा । मृत्यु: । अभिऽअधत्त । जायमानम् । सुऽपाशया । तम् । ते । सत्यस्य । हस्ताभ्याम् । उत् । अमुञ्चत् । बृहस्पति: ॥११.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 8
विषय - सत्यव्यवहार से मृत्युबन्धनमुक्ति
पदार्थ -
१. हे जीव! (इव) = जैसे (उक्षणं गाम्) = शक्ति का सेचन करनेवाले वृषभ को (रज्ज्वा) = रस्सी से बाँधते हैं, इसीप्रकार (त्वा) = तुझे (जरिमा) = यह जरा (अभि, अहित) = बाँधती है। (जायमानम्) = उत्पन्न होते हुए ही (त्वा) = तुझे (यः मृत्युः) = जो मृत्यु (सुपाशया) = दृढ़ पाश से (अभ्यधत्त) = बाँधती है, (सत्यस्य हस्ताभ्याम्) = सत्य के हाथों के द्वारा (ते) = तेरी (तम्) = उस मृत्यु को (बृहस्पति:) = ज्ञान की देवता (उदमुञ्चत्) = छुड़ा देता है। २. मनुष्य उत्पन्न होते ही मृत्यु के बन्धन में बद्ध हो जाता है। सत्य का व्यवहार इसे मृत्यु के बन्धन से छुड़ाता है।
भावार्थ -
सत्य का व्यवहार दीर्घजीवन का कारण है।
विशेष -
अग्निहोत्र आदि साधनों से दीर्घजीवन प्राप्त करनेवाला यह 'ब्रा' बनता है। यह उत्तम घर का निर्माण करता है। इस घर का वर्णन ही अगले सूक्त में है -