Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 4
    सूक्त - अथर्वा देवता - विक्रयः छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः सूक्तम् - वाणिज्य

    इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥

    स्वर सहित पद पाठ

    इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥


    स्वर रहित मन्त्र

    इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्। शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु। इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥

    स्वर रहित पद पाठ

    इमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 4

    पदार्थ -

    १. हे (अग्ने) = परमात्मन्! (न:) = हमारी (इमम्) = इस (शरणिम्) = प्रवास के कारण होनेवाली व्रतलोपरूपी हिंसा को (मीमृष:) = क्षमा [सहन] करो, चूँकि (यम् दूरं अध्यानम् अगाम) = जिन दूर मार्ग पर हम आये हुए हैं, मार्ग में सब सुविधा न होने से हम अग्निहोत्र के व्रत का पालन नहीं कर सके हैं, उसे आप क्षमा करेंगे। २. आपकी कृपा से (नः) =  हमारा (प्रपण:) = क्रय (च) = और (विक्रयः) = विक्रय (शुनं अस्तु) = सुखप्रद हो। (प्रतिपण:) = वस्तुओं का लौट-फेर (मा) = मुझे (फलिनं कृणोतु) = फलवाला करे। हे इन्द्र और अग्ने! (संविदानौ) = आप ऐकमत्य को प्राप्त हुए-हुए (इदं हव्यं जुषेथाम्) = इस हव्य का सेवन करें। (नः) = हमारे (चरितम्) = सब व्यापार-व्यवहार (उत्थितं च) = और उससे होनेवाला लाभ (शुनं अस्तु) = सुखदायक हो।

    भावार्थ -

    मार्ग में घर से दूर होने पर कई बार अग्निहोत्र आदि व्रतों का लोप हो जाता है, उसे प्रभु क्षमा करेंगे। प्रभु के अनुग्रह से हमारा क्रय-विक्रय सुखद हो। वस्तुओं का विनिमय लाभप्रद हो। व्यापार व व्यवहारजनित सब लाभ सुखकारी हों। इन्द्र और अग्नि की हमें अनुकूलता प्राप्त हो। प्रभु-वन्दन व अग्निहोत्र से हमारा व्यापार सफल हो।

    इस भाष्य को एडिट करें
    Top