अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 6
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव। श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
स्वर सहित पद पाठतप॑न: । अ॒स्मि॒ । पि॒शा॒चाना॑म् । व्या॒घ्र: । गोम॑ताम्ऽइव । श्वान॑: । सिं॒हम्ऽइ॑व । दृ॒ष्ट्वा । ते । न । वि॒न्द॒न्ते॒ । नि॒ऽअञ्च॑नम्॥३६.६॥
स्वर रहित मन्त्र
तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव। श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥
स्वर रहित पद पाठतपन: । अस्मि । पिशाचानाम् । व्याघ्र: । गोमताम्ऽइव । श्वान: । सिंहम्ऽइव । दृष्ट्वा । ते । न । विन्दन्ते । निऽअञ्चनम्॥३६.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 6
विषय - पिशाचों को न्यञ्चन का न मिलना
पदार्थ -
१. राजा कहता है कि मैं (पिशाचानाम्) = पर-मांसभोजियों का (तपन: अस्मि) = सन्तप्त करनेवाला हूँ. (इव) = जैसे (गोमताम्) = गवादि पशुओं के स्वामियों का (व्याघ्रः) = व्याघ्र सन्तापक होता है। २. (इव) = जैसे (श्वानः) = कुत्ते (सिंहं दृष्ट्वा) = शेर को देखकर घबरा जाते हैं, इसीप्रकार (ते) = वे पिशाच मुझे देखकर (न्यञ्चनम्) = [नि+अञ्चनम्] इधर-उधर भागकर छिपने का स्थान (न विन्दते) = नहीं पा सकते।
भावार्थ -
राजा पिशाचों का सन्तापक होता है। राजा से भयभीत हुए-हुए ये पिशाच छिपने के स्थानों को भी नहीं पा सकते।
इस भाष्य को एडिट करें