अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 4
य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । उ॒त्त॒र॒त: । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । उदी॑च्या: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । सोम॑म् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.४॥
स्वर रहित मन्त्र
य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान्। सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । उत्तरत: । जुह्वति । जातऽवेद: । उदीच्या: । दिश: । अभिऽदासन्ति । अस्मान् । सोमम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 4
विषय - उदीची दिक् से
पदार्थ -
१. (ये) = जो (उत्तरत:) = उत्तरभाग से (जुह्वति) = हमें खाने को आते हैं, हे (जातवेदः) = सर्वज्ञ प्रभो! (उदीच्याः दिश:) = उत्तर दिशा से (अस्मान् अभिदासन्ति) = हमारा उपक्षय करते हैं, (ते) = वे (सोमम् ऋत्वा) = हमारे अन्दर स्थित (सोमतत्त्व) = को-सौम्यता-शान्ति को प्राप्त करके (पराञ्चः) = पराङ्मुख होकर (व्यथन्ताम्) = पीड़ित हों। २. मैं (एनान्) = इन शत्रुओं को (प्रतिसरेण) = शरीर में उत्पन्न सोम को अङ्ग-प्रत्यङ्ग में गतिवाला करके प्रत्यग् हन्मि-पराङ्मुख करके नष्ट कर डालता हूँ।
भावार्थ -
मेरे अन्दर स्थित सौम्यता का भाव उत्तर से आक्रमण करनेवाले सब शत्रुओं को समाप्त कर देता है।
इस भाष्य को एडिट करें