अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 2
ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शोऽभि॒दास॑न्त्य॒स्मान्। य॒ममृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । द॒क्षि॒ण॒त: । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । दक्षि॑णाया: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । य॒मम् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.२॥
स्वर रहित मन्त्र
ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान्। यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । दक्षिणत: । जुह्वति । जातऽवेद: । दक्षिणाया: । दिश: । अभिऽदासन्ति । अस्मान् । यमम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 2
विषय - दक्षिण दिक् से
पदार्थ -
१. (ये) = जो (दक्षिणतः) = दक्षिणपार्श्व से (जुह्वति) = नष्ट करना चाहते हैं, (ते) = वे सब (यमम् ऋत्वा) = हमारे अन्दर स्थित नियन्त्रण की भावना को प्राप्त करके (पराञ्चः) = परामुख हुए-हुए (व्यथन्ताम्) = पीड़ित हों। मेरे अन्दर स्थित नियन्त्रण की भावना इन शत्रुओं को दूर भगानेवाली हो। २. मैं (एनान्) = इन शत्रुओं को (प्रतिसरेण) = प्रतिसर के द्वारा-शरीर में उत्पन्न वीर्यशक्ति को अङ्ग-प्रत्यङ्ग में गतिशील करके (प्रत्यग् हन्मि) = पराङ्मुख करके नष्ट कर डालता हूँ।
भावार्थ -
मेरे अन्दर स्थित नियन्त्रण की भावना दक्षिणपार्श्व से आक्रमण करनेवाले सब शत्रुओं को विनष्ट करनेवाली हो।
इस भाष्य को एडिट करें