Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 1
    सूक्त - शुक्रः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । पु॒रस्ता॑त् । जुह्व॑ति । जात॒ऽवे॒द॒: । प्राच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । अ॒ग्निम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.१॥


    स्वर रहित मन्त्र

    ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान्। अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 1

    पदार्थ -

    १. हे (जातवेदः) = सर्वज्ञ प्रभो ! (ये) = जो (पुरस्तात्) = सामने से-पूर्व दिशा से (जुह्वति) = [हु अदने] हमें खाने के लिए आते हैं, (प्राच्या दिश:) = इस पूर्व दिशा से (अस्मान् अभिदासन्ति) = हमारा क्षय करना चाहते हैं (ते) =  वे सब (अग्निम् ऋत्वा) = हमारे अन्दर स्थित अग्नितत्त्व को प्राप्त करके (पराञ्च:) = पराङ्मुख हुए-हुए (व्यथन्ताम्) = पीड़ित हों। मेरे अन्दर स्थित अग्नितत्त्व इन्हें दूर भगानेवाला हो। २. मैं (एनान्) = इन सब शत्रुओं को (प्रतिसरेण) = प्रतिसर के द्वारा-शरीर में उत्पन्न वीर्यशक्ति को अङ्ग-प्रत्यङ्ग में गतिवाला करके (प्रत्यग हन्मि) = पराङ्मुख करके [प्रतीचीनम् निवर्त्य] नष्ट कर डालता हूँ।

    भावार्थ -

    मेरे अन्दर का अग्नितत्त्व पूर्व से आक्रमण करनेवाले सब शत्रुओं को विनष्ट करनेवाला हो।

    इस भाष्य को एडिट करें
    Top