अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 5
ये॒धस्ता॒ज्जुह्व॑ति जातवेदो ध्रु॒वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । अ॒धस्ता॑त् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । ध्रु॒वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । भूमि॑म् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.५॥
स्वर रहित मन्त्र
येधस्ताज्जुह्वति जातवेदो ध्रुवाया दिशोऽभिदासन्त्यस्मान्। भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । अधस्तात् । जुह्वति । जातऽवेद: । ध्रुवाया: । दिश: । अभिऽदासन्ति । अस्मान् । भूमिम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 5
विषय - ध्रुवा दिक् से
पदार्थ -
१. हे (जातवेदः) = सर्वज्ञ प्रभो! (ये) = जो शत्रु (अवस्तात्) = नीचे की ओर से (जुह्वति) = हमें खाने को आते हैं, (धुवाया: दिश:) = इस ध्रुवा दिक से (अस्मान् अभिदासन्ति) = हमारा उपक्षय करते हैं, (ते) = वे (शत्रुभूमिम्) = [भवन्ति भूतानि अस्याम्] 'सब प्राणियों के कल्याण की कामना की वृत्ति' को (ऋत्वा) = प्रास करके (पराञ्चः) = पराङ्मुख होकर (व्यचन्ताम्) = पीड़ित हों। २. (एनान्) = इन शत्रुओं को (प्रतिसरेण) = शरीर में उत्पन्न सोम की अङ्ग-प्रत्यङ्ग में गति के द्वारा (प्रत्यग् हन्मि) = पराङ्मुख करके नष्ट कर डालता हूँ।
भावार्थ -
हमारे हृदयों में सब प्राणियों के कल्याण की कामना हो। यह काम ध्रुवा दिक् से आक्रमण करनेवाले शत्रुओं का विनाश करेगी।
इस भाष्य को एडिट करें