अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 7
य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । उ॒परि॑ष्टात् । जुह्व॑ति। जा॒त॒ऽवे॒द॒: । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । सूर्य॑म् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.७॥
स्वर रहित मन्त्र
य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान्। सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । उपरिष्टात् । जुह्वति। जातऽवेद: । ऊर्ध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । सूर्यम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 7
विषय - ऊर्ध्वा दिक् से
पदार्थ -
१. हे (जातवेदः) = सर्वज्ञ प्रभो! (ये) = जो शत्रु (उपरिष्ठात् जुह्वति) = ऊपर से हमें खाने को दौड़ते हैं, (जोयाः दिश:) = ऊर्ध्वा दिक् से (अस्मान् अभिदासन्ति) = हमें उपक्षीण करते हैं, (सूर्यम्) = मस्तिष्करूप द्युलोक में स्थित ज्ञानसूर्य को (ऋत्वा) = प्रास करके (ते) = वे शत्रु (पराञ्च:) = पराङ्मुख होकर (व्यथन्ताम्) = पीड़ित हों। २. (एनान्) = इन शत्रुओं को (प्रतिसरेण) = शरीरस्थ सोम के अङ्ग प्रत्यङ्ग में सरण के द्वारा (प्रत्यग हन्मि) = पराङ्मुख करके नष्ट करता हूँ।
भावार्थ -
मस्तिष्क में स्थित ज्ञानसूर्य के प्रकाश में ऊर्ध्वा दिक् से आक्रमण करनेवाले शत्रुओं का विलय हो जाता है।
इस भाष्य को एडिट करें