अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 2
सूक्त - शुक्रः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि। अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ॥
स्वर सहित पद पाठअव॑ । ज॒हि॒ । या॒तु॒ऽधाना॑न् । अव॑ । कृ॒त्या॒ऽकृत॑म् । ज॒हि॒ । अथो॒ इति॑ । य: । अ॒स्मान् । दिप्स॑ति । तम् । ऊं॒ इति॑ । त्वम् । ज॒हि॒ । ओ॒ष॒धे॒ ॥१४.२॥
स्वर रहित मन्त्र
अव जहि यातुधानानव कृत्याकृतं जहि। अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे ॥
स्वर रहित पद पाठअव । जहि । यातुऽधानान् । अव । कृत्याऽकृतम् । जहि । अथो इति । य: । अस्मान् । दिप्सति । तम् । ऊं इति । त्वम् । जहि । ओषधे ॥१४.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 2
विषय - यातुधान व कृत्याकृत् का अवहनन
पदार्थ -
१. हे (ओषधे) = दोषों का दहन करनेवाली ओषधे! (यातुधानान् अवजहि) = पीड़ा का आधान करनेवाले रोगों को तू सुदूर विनष्ट कर। (कृत्याकृत् अवजहि) = हमारी शक्तियों का छेदन करनेवाले रोग को दूर भगा दे। २. (अथ उ) = अब निश्चय से (य:) = जो भी रोग (अस्मान् दिप्सति) = हमें विनष्ट करना चाहता है, हे ओषधे! (तम्) = उसे (उ) = निश्चय से (त्वम् जहि) = तू विनष्ट कर दे।
भावार्थ -
यह ओषधि पीड़ा के जनक, शक्तियों के छेदक, विनाशक रोग को नष्ट करती है|
इस भाष्य को एडिट करें