Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 12
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑। सा तं मृ॒गमि॑व गृह्णातु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥

    स्वर सहित पद पाठ

    इष्वा॑: । ऋजी॑य: । प॒त॒तु॒ । द्यावा॑पृथिवी॒ इति॑ । तम् । प्रति॑ । सा । तम् । मृ॒गम्ऽइ॑व । गृ॒ह्णा॒तु॒ । कृ॒त्या । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.१२॥


    स्वर रहित मन्त्र

    इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति। सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥

    स्वर रहित पद पाठ

    इष्वा: । ऋजीय: । पततु । द्यावापृथिवी इति । तम् । प्रति । सा । तम् । मृगम्ऽइव । गृह्णातु । कृत्या । कृत्याऽकृतम् । पुन: ॥१४.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 12

    पदार्थ -

    १. हे (द्यावापृथिवी) = धुलोक व पृथिवीलोक ! आपके अन्दर रहनेवाले (तं प्रति) = उस व्यक्ति के प्रति (कृत्या) = यह छेदन-भेदन की क्रिया (इष्वा:) = बाण से भी (ऋजीयः) = अधिक सरल रेखा में, अर्थात् अतिशीघ्र (पततु) = जानेवाली हो, जो इस कृत्या को करनेवाला है। २. (सा) = वह (कृत्या तम्) = उस (कृत्याकृतम्) = कृत्याकृत् को (पुन:) = फिर इसप्रकार (गृह्णातु) = पकड़ ले (इव) = जैसेकि कोई शिकारी (मृगम्) = हिरन को पकड़ लेता है।

    भावार्थ -

    कृत्या कृत्या करनेवाले का ही विनाश करती है।

     

    इस भाष्य को एडिट करें
    Top