Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 12
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥

    स्वर सहित पद पाठ

    ह॒तास॑: । अ॒स्य॒ । वेशस॑: । ह॒तास॑: । परि॑ऽवेशस: । अथो॒ इति॑ । ये । क्षु॒ल्ल॒का:ऽइ॑व । सर्वे॑ । ते । क्रिम॑य: । ह॒ता: ॥२३.१२॥


    स्वर रहित मन्त्र

    हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥

    स्वर रहित पद पाठ

    हतास: । अस्य । वेशस: । हतास: । परिऽवेशस: । अथो इति । ये । क्षुल्लका:ऽइव । सर्वे । ते । क्रिमय: । हता: ॥२३.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 12

    पदार्थ -

    १. (अस्य वेशसः हतास:) = इस कृमि के घरवाले मारे गये हैं, (परिवेशसः इतास:) = इसके पड़ौसी भी मारे गये हैं। २. (अथो) = और अब (ये) = जो (क्षुल्लकाः इव) = छोटे-मोटे पीस देने योग्य से कृमि थे (ते) = वे (सर्वे कमयः हता:) = सब कृमि मारे गये हैं।

    भावार्थ -

    कृमियों का समूलोन्मूलन ही अभीष्ट है।

     

    इस भाष्य को एडिट करें
    Top