अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 2
अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठअ॒ग्नि: ।वन॒स्पती॑नाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.२॥
स्वर रहित मन्त्र
अग्निर्वनस्पतीनामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठअग्नि: ।वनस्पतीनाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 2
विषय - 'वनस्पतीनाम् अधिपतिः' अग्नि
पदार्थ -
१. (अग्निः) = पृथिवी का मुख्य देवता अग्नि (वनस्पतीनाम्) = सब वनस्पतियों का (अधिपतिः) = स्वामी है। भूमि में इस अग्नि की उष्णता न होने पर किसी भी बनस्पति का प्ररोहण सम्भव नहीं है। (स:) = वह (अनि मा अवतु) = मेरा रक्षण करे। शरीर के स्वास्थ्य के लिए उचित मात्रा में अग्नितत्त्व का होना आवश्यक है। इसके अभाव में शरीर शान्त ही हो जाता है। २. इसके रक्षित होने पर मैं ज्ञान-प्राप्ति आदि कर्मों में अपना अर्पण करूँ। शेष पूर्ववत्।
भावार्थ -
वनस्पतियों का अधिपति अग्नि मेरा रक्षण करे। मैं इन वनस्पतियों का ही सेवन करनेवाला बनूं। उस अग्नि से रक्षित होकर मैं ज्ञानादि कर्मों में अपना अर्पण करूँ।
इस भाष्य को एडिट करें