Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 4
    सूक्त - अथर्वा देवता - वरुणः छन्दः - अतिशक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    वरु॑ण:। अ॒पाम् ।अधि॑ऽपति:। स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.४॥


    स्वर रहित मन्त्र

    वरुणोऽपामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    वरुण:। अपाम् ।अधिऽपति:। स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 4

    पदार्थ -

    १. (वरुण:) = सब कष्टों का निवारण करनेवाला प्रभु (अपाम्) = जलों का अधिपतिः स्वामी है। उसने इन जलों का निर्माण करके हमारे कष्टों व रोगों के निवारण की व्यवस्था की है। ये जल "बारि' हैं-रोगों का निवारण करनेवाले, 'भेषजम्'-औषध हैं, 'अमृतम्' नीरोगता देनेवाले हैं। इनमें उस वरुण ने सब रोगों के औषधों को स्थापित किया है। २. (सः मा अवतु) = चे वरुण मेरा रक्षण करें। जलों का समुचित प्रयोग करता हुआ मैं नीरोग बनकर ज्ञानादि कर्मों में प्रवृत्त रहूँ। शेष पूर्ववत्।

    भावार्थ -

    वरुण प्रभु ने रोग-निवारण के लिए इन जलों को हमें प्राप्त कराया है। इनका ठीक प्रयोग हमें स्वस्थ बनाये। स्वस्थ रहकर हम ज्ञानादि प्राप्त करें।

    इस भाष्य को एडिट करें
    Top