Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 7
    सूक्त - अथर्वा देवता - सोमः छन्दः - अतिशक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    सोम॑: । वी॒रुधा॑म् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.७॥


    स्वर रहित मन्त्र

    सोमो वीरुधामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    सोम: । वीरुधाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 7

    पदार्थ -

    १. गतमन्त्र में वर्णित प्राणसाधना से शरीर में सुरक्षित हुआ-हुआ (सोमः) = वीर्य (वीरुधाम्) = सब विरोहणों-उन्नतियों का (अधिपतिः) = स्वामी है। सोम-रक्षण से ही शरीर के रोग, मन के राग द्वेष व बुद्धि की कुण्ठता' दूर होती हैं। २. शरीर में सुरक्षित (सः) = वह सोम (मा अवतु) = मेरा रक्षण करे। हम सोम का रक्षण करते हैं, सोम हमारा रक्षण करता है। सोम से सुरक्षित मैं ज्ञान आदि की प्राप्ति में प्रवृत्त होऊँ। शेष पूर्ववत्।

    भावार्थ -

    प्राणसाधना द्वारा में सोम का शरीर में रक्षण करूँ।

    इस भाष्य को एडिट करें
    Top