अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 10
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - अतिशक्वरी
सूक्तम् - ब्रह्मकर्म सूक्त
च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठच॒न्द्रमा॑: । नक्ष॑त्राणाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१०॥
स्वर रहित मन्त्र
चन्द्रमा नक्षत्राणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठचन्द्रमा: । नक्षत्राणाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 10
विषय - 'नक्षत्राणाम् अधिपतिः' चन्द्रमा
पदार्थ -
१. (चन्द्रमा:) = चन्द्र (नक्षत्राणाम् अधिपतिः) = [नक्ष गतौ] आकाशस्थ गतिशील तारकाओं का स्वामी है। यह चन्द्र मन बनकर हमारे हृदयों में प्रवेश करता है। ('चन्द्रमा मनो भूत्वा हृदयं प्राविशत्') = [ऐत०] और हमें उपदेश करता है कि 'तुम सदा गतिशील होते हुए प्रसन्न मनवाले बनो [चदि आह्लादे]। संसार में वृद्धि-क्षय तो आते ही रहते हैं, उदासीन नहीं होना। २. (स:) = वह चन्द्रमा (मा) = गतिशीलता का उपदेश करता हुआ मुझे (अवतु) = रक्षित करे। गतिशीलता व प्रसन्न मनस्कता को अपनाकर मैं यज्ञादि उत्तम कर्मों में प्रवृत्त रहूँ। शेष पूर्ववत्।
भावार्थ -
मैं चन्द्र से गतिशीलता व प्रसन्न-मनस्कता का पाठ पढ़कर उत्तम कार्यों में लगा रहूँ|
इस भाष्य को एडिट करें