Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 17
    सूक्त - अथर्वा देवता - तता महापितरगणः छन्दः - त्रिपदा विराट्शक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    त॒तस्त॑ताम॒हास्ते॑ मावन्तु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    त॒त: । त॒ता॒म॒हा: । ते । मा॒ । अ॒व॒न्तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१७॥


    स्वर रहित मन्त्र

    ततस्ततामहास्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    तत: । ततामहा: । ते । मा । अवन्तु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 17

    पदार्थ -

    १. (तत:) = तब-उसके पश्चात् (ते) = वे (ततामहा:) = मेरे पौत्र भी (मा अवन्तु) = मेरा रक्षण करें। 'मेरे सच्चरित्र से उन्हें अपने कुल के गौरव का अनुभव होगा' यह सोचकर मैं कभी पथ-भ्रष्ट नहीं होऊगा। २. पौत्रों व प्रपौत्रों में यश का विचार मुझे उज्ज्वल चरित्रवाला बनाएगा। इसप्रकार मैं उत्तम कर्मों में ही अपना अर्पण करूँगा। शेष पूर्ववत् ।

    भावार्थ -

    पौत्रों व प्रपौत्रों में कुल के गौरव को अनुभव कराने की भावना मुझे सत्कर्म में प्रवृत्त करती है।

    इस भाष्य को एडिट करें
    Top